A 620-2 Pīṭhapūjābalividhi

Manuscript culture infobox

Filmed in: A 620/2
Title: Pīṭhapūjābalividhi
Dimensions: 29 x 11.3 cm x 104 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/596
Remarks:

Reel No. A 620/2

Inventory No. 53295

Title Pῑṭhabalipūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete, fols. 76–79 are missing.

Size 29.0 x 11.3 cm

Binding Hole

Folios 100

Lines per Folio 7

Foliation figures in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/596

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śṛī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||    || (2)

śrīśrīśrī anantovratodyāpana sahāsrāhutiyajñe navapīṭhi aṣtamā(2)tṛkā ārādhanavidhi likhyate ||    ||

yajamāna puṣpabhājana yācake (3) ||    || adyādi || vākya ||
mānavagotra yajamānyā anaṃtovratodyāpa(4)na sahasrāhuti yajñena navapīṭhi aṣṭamātrikā ārādhana vighna(5)haraṇavalyārccana pūjā nimityarthaṃ puṣpabhājanaṃ samarppayāmi ||    || (fol. 1v1–5)

End

ambe pūrvvagataṃ (5) padaṃ bhagavati caitanya rupātmikā
jñānecchāvahulā tathā hariharau bra(6)hma marici treyaṃ |
bhāsvabhairava paṃcakaṃ tad anu ca śrīyoginī paṃcakaṃ
ca(7)ndrākvau(!) ca marīci ṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkujā ||    ||

bali visa(102v1)rjjana || bali choya || garāḍasa ||
gaṇa dhvākhāyināyasa || vaṭuka dumājusa (2) ||
nośiya || sākṣi thāya ||    || (fols. 102r4–102v2)

Colophon

iti pithipūjāvidhi samāptaḥ ||    || (fol. 102v2)

Microfilm Details

Reel No. A 620/2

Date of Filming 29-08-1973

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15v–16r, 59v–60r and 83v–74r

Catalogued by JM/KT

Date 18-09-2006